Thursday, November 10, 2011

Dwadasa Jyotirlinga Stotra

सोउराष्ट्रे सोमनाथं च स्रिशैले मल्लिकार्जुनम्
उज्जैन्यं महाकालं ओंकारं ममल्लेस्वरम्
केदारं हिमवत्प्रिस्थे दकिन्यं भिमशन्करं
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमि तटे
वैद्यनाथं चितभुमौ नागेशं दारुकावने 
सेथुबन्धे च रमेशं घृष्मेषं च शिवालये
द्वदसैतनि नामानि प्रातरुत्थाय यः पठेत
सप्तजन्म कृतं पापं स्मरणेन विनश्यति
एइतेशम् दर्शनादेव पातकं नैव तिष्ठति
कर्मक्षेयो भवेतस्य यस्य तुष्टतो  महेस्वर: